Declension table of ekādaśādya

Deva

NeuterSingularDualPlural
Nominativeekādaśādyam ekādaśādye ekādaśādyāni
Vocativeekādaśādya ekādaśādye ekādaśādyāni
Accusativeekādaśādyam ekādaśādye ekādaśādyāni
Instrumentalekādaśādyena ekādaśādyābhyām ekādaśādyaiḥ
Dativeekādaśādyāya ekādaśādyābhyām ekādaśādyebhyaḥ
Ablativeekādaśādyāt ekādaśādyābhyām ekādaśādyebhyaḥ
Genitiveekādaśādyasya ekādaśādyayoḥ ekādaśādyānām
Locativeekādaśādye ekādaśādyayoḥ ekādaśādyeṣu

Compound ekādaśādya -

Adverb -ekādaśādyam -ekādaśādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria