Declension table of ekādaśa

Deva

NeuterSingularDualPlural
Nominativeekādaśam ekādaśe ekādaśāni
Vocativeekādaśa ekādaśe ekādaśāni
Accusativeekādaśam ekādaśe ekādaśāni
Instrumentalekādaśena ekādaśābhyām ekādaśaiḥ
Dativeekādaśāya ekādaśābhyām ekādaśebhyaḥ
Ablativeekādaśāt ekādaśābhyām ekādaśebhyaḥ
Genitiveekādaśasya ekādaśayoḥ ekādaśānām
Locativeekādaśe ekādaśayoḥ ekādaśeṣu

Compound ekādaśa -

Adverb -ekādaśam -ekādaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria