Declension table of ekaṣaṣṭi

Deva

FeminineSingularDualPlural
Nominativeekaṣaṣṭiḥ ekaṣaṣṭī ekaṣaṣṭayaḥ
Vocativeekaṣaṣṭe ekaṣaṣṭī ekaṣaṣṭayaḥ
Accusativeekaṣaṣṭim ekaṣaṣṭī ekaṣaṣṭīḥ
Instrumentalekaṣaṣṭyā ekaṣaṣṭibhyām ekaṣaṣṭibhiḥ
Dativeekaṣaṣṭyai ekaṣaṣṭaye ekaṣaṣṭibhyām ekaṣaṣṭibhyaḥ
Ablativeekaṣaṣṭyāḥ ekaṣaṣṭeḥ ekaṣaṣṭibhyām ekaṣaṣṭibhyaḥ
Genitiveekaṣaṣṭyāḥ ekaṣaṣṭeḥ ekaṣaṣṭyoḥ ekaṣaṣṭīnām
Locativeekaṣaṣṭyām ekaṣaṣṭau ekaṣaṣṭyoḥ ekaṣaṣṭiṣu

Compound ekaṣaṣṭi -

Adverb -ekaṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria