Declension table of ?ejayitavya

Deva

NeuterSingularDualPlural
Nominativeejayitavyam ejayitavye ejayitavyāni
Vocativeejayitavya ejayitavye ejayitavyāni
Accusativeejayitavyam ejayitavye ejayitavyāni
Instrumentalejayitavyena ejayitavyābhyām ejayitavyaiḥ
Dativeejayitavyāya ejayitavyābhyām ejayitavyebhyaḥ
Ablativeejayitavyāt ejayitavyābhyām ejayitavyebhyaḥ
Genitiveejayitavyasya ejayitavyayoḥ ejayitavyānām
Locativeejayitavye ejayitavyayoḥ ejayitavyeṣu

Compound ejayitavya -

Adverb -ejayitavyam -ejayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria