Declension table of ?ejayiṣyat

Deva

MasculineSingularDualPlural
Nominativeejayiṣyan ejayiṣyantau ejayiṣyantaḥ
Vocativeejayiṣyan ejayiṣyantau ejayiṣyantaḥ
Accusativeejayiṣyantam ejayiṣyantau ejayiṣyataḥ
Instrumentalejayiṣyatā ejayiṣyadbhyām ejayiṣyadbhiḥ
Dativeejayiṣyate ejayiṣyadbhyām ejayiṣyadbhyaḥ
Ablativeejayiṣyataḥ ejayiṣyadbhyām ejayiṣyadbhyaḥ
Genitiveejayiṣyataḥ ejayiṣyatoḥ ejayiṣyatām
Locativeejayiṣyati ejayiṣyatoḥ ejayiṣyatsu

Compound ejayiṣyat -

Adverb -ejayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria