Declension table of ?ejayamāna

Deva

NeuterSingularDualPlural
Nominativeejayamānam ejayamāne ejayamānāni
Vocativeejayamāna ejayamāne ejayamānāni
Accusativeejayamānam ejayamāne ejayamānāni
Instrumentalejayamānena ejayamānābhyām ejayamānaiḥ
Dativeejayamānāya ejayamānābhyām ejayamānebhyaḥ
Ablativeejayamānāt ejayamānābhyām ejayamānebhyaḥ
Genitiveejayamānasya ejayamānayoḥ ejayamānānām
Locativeejayamāne ejayamānayoḥ ejayamāneṣu

Compound ejayamāna -

Adverb -ejayamānam -ejayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria