Declension table of ejaya

Deva

NeuterSingularDualPlural
Nominativeejayam ejaye ejayāni
Vocativeejaya ejaye ejayāni
Accusativeejayam ejaye ejayāni
Instrumentalejayena ejayābhyām ejayaiḥ
Dativeejayāya ejayābhyām ejayebhyaḥ
Ablativeejayāt ejayābhyām ejayebhyaḥ
Genitiveejayasya ejayayoḥ ejayānām
Locativeejaye ejayayoḥ ejayeṣu

Compound ejaya -

Adverb -ejayam -ejayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria