Declension table of ?ehivatā

Deva

FeminineSingularDualPlural
Nominativeehivatā ehivate ehivatāḥ
Vocativeehivate ehivate ehivatāḥ
Accusativeehivatām ehivate ehivatāḥ
Instrumentalehivatayā ehivatābhyām ehivatābhiḥ
Dativeehivatāyai ehivatābhyām ehivatābhyaḥ
Ablativeehivatāyāḥ ehivatābhyām ehivatābhyaḥ
Genitiveehivatāyāḥ ehivatayoḥ ehivatānām
Locativeehivatāyām ehivatayoḥ ehivatāsu

Adverb -ehivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria