Declension table of ehisvāgatā

Deva

FeminineSingularDualPlural
Nominativeehisvāgatā ehisvāgate ehisvāgatāḥ
Vocativeehisvāgate ehisvāgate ehisvāgatāḥ
Accusativeehisvāgatām ehisvāgate ehisvāgatāḥ
Instrumentalehisvāgatayā ehisvāgatābhyām ehisvāgatābhiḥ
Dativeehisvāgatāyai ehisvāgatābhyām ehisvāgatābhyaḥ
Ablativeehisvāgatāyāḥ ehisvāgatābhyām ehisvāgatābhyaḥ
Genitiveehisvāgatāyāḥ ehisvāgatayoḥ ehisvāgatānām
Locativeehisvāgatāyām ehisvāgatayoḥ ehisvāgatāsu

Adverb -ehisvāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria