Declension table of ?ehibhikṣukā

Deva

FeminineSingularDualPlural
Nominativeehibhikṣukā ehibhikṣuke ehibhikṣukāḥ
Vocativeehibhikṣuke ehibhikṣuke ehibhikṣukāḥ
Accusativeehibhikṣukām ehibhikṣuke ehibhikṣukāḥ
Instrumentalehibhikṣukayā ehibhikṣukābhyām ehibhikṣukābhiḥ
Dativeehibhikṣukāyai ehibhikṣukābhyām ehibhikṣukābhyaḥ
Ablativeehibhikṣukāyāḥ ehibhikṣukābhyām ehibhikṣukābhyaḥ
Genitiveehibhikṣukāyāḥ ehibhikṣukayoḥ ehibhikṣukāṇām
Locativeehibhikṣukāyām ehibhikṣukayoḥ ehibhikṣukāsu

Adverb -ehibhikṣukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria