Declension table of ?edidhiṣuḥpati

Deva

MasculineSingularDualPlural
Nominativeedidhiṣuḥpatiḥ edidhiṣuḥpatī edidhiṣuḥpatayaḥ
Vocativeedidhiṣuḥpate edidhiṣuḥpatī edidhiṣuḥpatayaḥ
Accusativeedidhiṣuḥpatim edidhiṣuḥpatī edidhiṣuḥpatīn
Instrumentaledidhiṣuḥpatinā edidhiṣuḥpatibhyām edidhiṣuḥpatibhiḥ
Dativeedidhiṣuḥpataye edidhiṣuḥpatibhyām edidhiṣuḥpatibhyaḥ
Ablativeedidhiṣuḥpateḥ edidhiṣuḥpatibhyām edidhiṣuḥpatibhyaḥ
Genitiveedidhiṣuḥpateḥ edidhiṣuḥpatyoḥ edidhiṣuḥpatīnām
Locativeedidhiṣuḥpatau edidhiṣuḥpatyoḥ edidhiṣuḥpatiṣu

Compound edidhiṣuḥpati -

Adverb -edidhiṣuḥpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria