Declension table of ?edhitavyā

Deva

FeminineSingularDualPlural
Nominativeedhitavyā edhitavye edhitavyāḥ
Vocativeedhitavye edhitavye edhitavyāḥ
Accusativeedhitavyām edhitavye edhitavyāḥ
Instrumentaledhitavyayā edhitavyābhyām edhitavyābhiḥ
Dativeedhitavyāyai edhitavyābhyām edhitavyābhyaḥ
Ablativeedhitavyāyāḥ edhitavyābhyām edhitavyābhyaḥ
Genitiveedhitavyāyāḥ edhitavyayoḥ edhitavyānām
Locativeedhitavyāyām edhitavyayoḥ edhitavyāsu

Adverb -edhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria