Declension table of ?edhitavya

Deva

NeuterSingularDualPlural
Nominativeedhitavyam edhitavye edhitavyāni
Vocativeedhitavya edhitavye edhitavyāni
Accusativeedhitavyam edhitavye edhitavyāni
Instrumentaledhitavyena edhitavyābhyām edhitavyaiḥ
Dativeedhitavyāya edhitavyābhyām edhitavyebhyaḥ
Ablativeedhitavyāt edhitavyābhyām edhitavyebhyaḥ
Genitiveedhitavyasya edhitavyayoḥ edhitavyānām
Locativeedhitavye edhitavyayoḥ edhitavyeṣu

Compound edhitavya -

Adverb -edhitavyam -edhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria