Declension table of ?edhitavya

Deva

MasculineSingularDualPlural
Nominativeedhitavyaḥ edhitavyau edhitavyāḥ
Vocativeedhitavya edhitavyau edhitavyāḥ
Accusativeedhitavyam edhitavyau edhitavyān
Instrumentaledhitavyena edhitavyābhyām edhitavyaiḥ edhitavyebhiḥ
Dativeedhitavyāya edhitavyābhyām edhitavyebhyaḥ
Ablativeedhitavyāt edhitavyābhyām edhitavyebhyaḥ
Genitiveedhitavyasya edhitavyayoḥ edhitavyānām
Locativeedhitavye edhitavyayoḥ edhitavyeṣu

Compound edhitavya -

Adverb -edhitavyam -edhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria