Declension table of ?edhitavat

Deva

NeuterSingularDualPlural
Nominativeedhitavat edhitavantī edhitavatī edhitavanti
Vocativeedhitavat edhitavantī edhitavatī edhitavanti
Accusativeedhitavat edhitavantī edhitavatī edhitavanti
Instrumentaledhitavatā edhitavadbhyām edhitavadbhiḥ
Dativeedhitavate edhitavadbhyām edhitavadbhyaḥ
Ablativeedhitavataḥ edhitavadbhyām edhitavadbhyaḥ
Genitiveedhitavataḥ edhitavatoḥ edhitavatām
Locativeedhitavati edhitavatoḥ edhitavatsu

Adverb -edhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria