Declension table of ?edhitavat

Deva

MasculineSingularDualPlural
Nominativeedhitavān edhitavantau edhitavantaḥ
Vocativeedhitavan edhitavantau edhitavantaḥ
Accusativeedhitavantam edhitavantau edhitavataḥ
Instrumentaledhitavatā edhitavadbhyām edhitavadbhiḥ
Dativeedhitavate edhitavadbhyām edhitavadbhyaḥ
Ablativeedhitavataḥ edhitavadbhyām edhitavadbhyaḥ
Genitiveedhitavataḥ edhitavatoḥ edhitavatām
Locativeedhitavati edhitavatoḥ edhitavatsu

Compound edhitavat -

Adverb -edhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria