Declension table of edhita

Deva

NeuterSingularDualPlural
Nominativeedhitam edhite edhitāni
Vocativeedhita edhite edhitāni
Accusativeedhitam edhite edhitāni
Instrumentaledhitena edhitābhyām edhitaiḥ
Dativeedhitāya edhitābhyām edhitebhyaḥ
Ablativeedhitāt edhitābhyām edhitebhyaḥ
Genitiveedhitasya edhitayoḥ edhitānām
Locativeedhite edhitayoḥ edhiteṣu

Compound edhita -

Adverb -edhitam -edhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria