Declension table of ?edhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeedhiṣyamāṇā edhiṣyamāṇe edhiṣyamāṇāḥ
Vocativeedhiṣyamāṇe edhiṣyamāṇe edhiṣyamāṇāḥ
Accusativeedhiṣyamāṇām edhiṣyamāṇe edhiṣyamāṇāḥ
Instrumentaledhiṣyamāṇayā edhiṣyamāṇābhyām edhiṣyamāṇābhiḥ
Dativeedhiṣyamāṇāyai edhiṣyamāṇābhyām edhiṣyamāṇābhyaḥ
Ablativeedhiṣyamāṇāyāḥ edhiṣyamāṇābhyām edhiṣyamāṇābhyaḥ
Genitiveedhiṣyamāṇāyāḥ edhiṣyamāṇayoḥ edhiṣyamāṇānām
Locativeedhiṣyamāṇāyām edhiṣyamāṇayoḥ edhiṣyamāṇāsu

Adverb -edhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria