Declension table of ?edhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeedhiṣyamāṇam edhiṣyamāṇe edhiṣyamāṇāni
Vocativeedhiṣyamāṇa edhiṣyamāṇe edhiṣyamāṇāni
Accusativeedhiṣyamāṇam edhiṣyamāṇe edhiṣyamāṇāni
Instrumentaledhiṣyamāṇena edhiṣyamāṇābhyām edhiṣyamāṇaiḥ
Dativeedhiṣyamāṇāya edhiṣyamāṇābhyām edhiṣyamāṇebhyaḥ
Ablativeedhiṣyamāṇāt edhiṣyamāṇābhyām edhiṣyamāṇebhyaḥ
Genitiveedhiṣyamāṇasya edhiṣyamāṇayoḥ edhiṣyamāṇānām
Locativeedhiṣyamāṇe edhiṣyamāṇayoḥ edhiṣyamāṇeṣu

Compound edhiṣyamāṇa -

Adverb -edhiṣyamāṇam -edhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria