Declension table of ?edhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeedhiṣyamāṇaḥ edhiṣyamāṇau edhiṣyamāṇāḥ
Vocativeedhiṣyamāṇa edhiṣyamāṇau edhiṣyamāṇāḥ
Accusativeedhiṣyamāṇam edhiṣyamāṇau edhiṣyamāṇān
Instrumentaledhiṣyamāṇena edhiṣyamāṇābhyām edhiṣyamāṇaiḥ edhiṣyamāṇebhiḥ
Dativeedhiṣyamāṇāya edhiṣyamāṇābhyām edhiṣyamāṇebhyaḥ
Ablativeedhiṣyamāṇāt edhiṣyamāṇābhyām edhiṣyamāṇebhyaḥ
Genitiveedhiṣyamāṇasya edhiṣyamāṇayoḥ edhiṣyamāṇānām
Locativeedhiṣyamāṇe edhiṣyamāṇayoḥ edhiṣyamāṇeṣu

Compound edhiṣyamāṇa -

Adverb -edhiṣyamāṇam -edhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria