Declension table of ?edhayitavyā

Deva

FeminineSingularDualPlural
Nominativeedhayitavyā edhayitavye edhayitavyāḥ
Vocativeedhayitavye edhayitavye edhayitavyāḥ
Accusativeedhayitavyām edhayitavye edhayitavyāḥ
Instrumentaledhayitavyayā edhayitavyābhyām edhayitavyābhiḥ
Dativeedhayitavyāyai edhayitavyābhyām edhayitavyābhyaḥ
Ablativeedhayitavyāyāḥ edhayitavyābhyām edhayitavyābhyaḥ
Genitiveedhayitavyāyāḥ edhayitavyayoḥ edhayitavyānām
Locativeedhayitavyāyām edhayitavyayoḥ edhayitavyāsu

Adverb -edhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria