Declension table of ?edhayitavya

Deva

NeuterSingularDualPlural
Nominativeedhayitavyam edhayitavye edhayitavyāni
Vocativeedhayitavya edhayitavye edhayitavyāni
Accusativeedhayitavyam edhayitavye edhayitavyāni
Instrumentaledhayitavyena edhayitavyābhyām edhayitavyaiḥ
Dativeedhayitavyāya edhayitavyābhyām edhayitavyebhyaḥ
Ablativeedhayitavyāt edhayitavyābhyām edhayitavyebhyaḥ
Genitiveedhayitavyasya edhayitavyayoḥ edhayitavyānām
Locativeedhayitavye edhayitavyayoḥ edhayitavyeṣu

Compound edhayitavya -

Adverb -edhayitavyam -edhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria