Declension table of ?edhayitavya

Deva

MasculineSingularDualPlural
Nominativeedhayitavyaḥ edhayitavyau edhayitavyāḥ
Vocativeedhayitavya edhayitavyau edhayitavyāḥ
Accusativeedhayitavyam edhayitavyau edhayitavyān
Instrumentaledhayitavyena edhayitavyābhyām edhayitavyaiḥ edhayitavyebhiḥ
Dativeedhayitavyāya edhayitavyābhyām edhayitavyebhyaḥ
Ablativeedhayitavyāt edhayitavyābhyām edhayitavyebhyaḥ
Genitiveedhayitavyasya edhayitavyayoḥ edhayitavyānām
Locativeedhayitavye edhayitavyayoḥ edhayitavyeṣu

Compound edhayitavya -

Adverb -edhayitavyam -edhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria