Declension table of ?edhayiṣyat

Deva

NeuterSingularDualPlural
Nominativeedhayiṣyat edhayiṣyantī edhayiṣyatī edhayiṣyanti
Vocativeedhayiṣyat edhayiṣyantī edhayiṣyatī edhayiṣyanti
Accusativeedhayiṣyat edhayiṣyantī edhayiṣyatī edhayiṣyanti
Instrumentaledhayiṣyatā edhayiṣyadbhyām edhayiṣyadbhiḥ
Dativeedhayiṣyate edhayiṣyadbhyām edhayiṣyadbhyaḥ
Ablativeedhayiṣyataḥ edhayiṣyadbhyām edhayiṣyadbhyaḥ
Genitiveedhayiṣyataḥ edhayiṣyatoḥ edhayiṣyatām
Locativeedhayiṣyati edhayiṣyatoḥ edhayiṣyatsu

Adverb -edhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria