Declension table of ?edhayiṣyat

Deva

MasculineSingularDualPlural
Nominativeedhayiṣyan edhayiṣyantau edhayiṣyantaḥ
Vocativeedhayiṣyan edhayiṣyantau edhayiṣyantaḥ
Accusativeedhayiṣyantam edhayiṣyantau edhayiṣyataḥ
Instrumentaledhayiṣyatā edhayiṣyadbhyām edhayiṣyadbhiḥ
Dativeedhayiṣyate edhayiṣyadbhyām edhayiṣyadbhyaḥ
Ablativeedhayiṣyataḥ edhayiṣyadbhyām edhayiṣyadbhyaḥ
Genitiveedhayiṣyataḥ edhayiṣyatoḥ edhayiṣyatām
Locativeedhayiṣyati edhayiṣyatoḥ edhayiṣyatsu

Compound edhayiṣyat -

Adverb -edhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria