Declension table of ?edhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeedhayiṣyantī edhayiṣyantyau edhayiṣyantyaḥ
Vocativeedhayiṣyanti edhayiṣyantyau edhayiṣyantyaḥ
Accusativeedhayiṣyantīm edhayiṣyantyau edhayiṣyantīḥ
Instrumentaledhayiṣyantyā edhayiṣyantībhyām edhayiṣyantībhiḥ
Dativeedhayiṣyantyai edhayiṣyantībhyām edhayiṣyantībhyaḥ
Ablativeedhayiṣyantyāḥ edhayiṣyantībhyām edhayiṣyantībhyaḥ
Genitiveedhayiṣyantyāḥ edhayiṣyantyoḥ edhayiṣyantīnām
Locativeedhayiṣyantyām edhayiṣyantyoḥ edhayiṣyantīṣu

Compound edhayiṣyanti - edhayiṣyantī -

Adverb -edhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria