Declension table of ?edhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeedhayiṣyamāṇā edhayiṣyamāṇe edhayiṣyamāṇāḥ
Vocativeedhayiṣyamāṇe edhayiṣyamāṇe edhayiṣyamāṇāḥ
Accusativeedhayiṣyamāṇām edhayiṣyamāṇe edhayiṣyamāṇāḥ
Instrumentaledhayiṣyamāṇayā edhayiṣyamāṇābhyām edhayiṣyamāṇābhiḥ
Dativeedhayiṣyamāṇāyai edhayiṣyamāṇābhyām edhayiṣyamāṇābhyaḥ
Ablativeedhayiṣyamāṇāyāḥ edhayiṣyamāṇābhyām edhayiṣyamāṇābhyaḥ
Genitiveedhayiṣyamāṇāyāḥ edhayiṣyamāṇayoḥ edhayiṣyamāṇānām
Locativeedhayiṣyamāṇāyām edhayiṣyamāṇayoḥ edhayiṣyamāṇāsu

Adverb -edhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria