Declension table of ?edhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeedhayiṣyamāṇam edhayiṣyamāṇe edhayiṣyamāṇāni
Vocativeedhayiṣyamāṇa edhayiṣyamāṇe edhayiṣyamāṇāni
Accusativeedhayiṣyamāṇam edhayiṣyamāṇe edhayiṣyamāṇāni
Instrumentaledhayiṣyamāṇena edhayiṣyamāṇābhyām edhayiṣyamāṇaiḥ
Dativeedhayiṣyamāṇāya edhayiṣyamāṇābhyām edhayiṣyamāṇebhyaḥ
Ablativeedhayiṣyamāṇāt edhayiṣyamāṇābhyām edhayiṣyamāṇebhyaḥ
Genitiveedhayiṣyamāṇasya edhayiṣyamāṇayoḥ edhayiṣyamāṇānām
Locativeedhayiṣyamāṇe edhayiṣyamāṇayoḥ edhayiṣyamāṇeṣu

Compound edhayiṣyamāṇa -

Adverb -edhayiṣyamāṇam -edhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria