Declension table of ?edhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeedhayiṣyamāṇaḥ edhayiṣyamāṇau edhayiṣyamāṇāḥ
Vocativeedhayiṣyamāṇa edhayiṣyamāṇau edhayiṣyamāṇāḥ
Accusativeedhayiṣyamāṇam edhayiṣyamāṇau edhayiṣyamāṇān
Instrumentaledhayiṣyamāṇena edhayiṣyamāṇābhyām edhayiṣyamāṇaiḥ edhayiṣyamāṇebhiḥ
Dativeedhayiṣyamāṇāya edhayiṣyamāṇābhyām edhayiṣyamāṇebhyaḥ
Ablativeedhayiṣyamāṇāt edhayiṣyamāṇābhyām edhayiṣyamāṇebhyaḥ
Genitiveedhayiṣyamāṇasya edhayiṣyamāṇayoḥ edhayiṣyamāṇānām
Locativeedhayiṣyamāṇe edhayiṣyamāṇayoḥ edhayiṣyamāṇeṣu

Compound edhayiṣyamāṇa -

Adverb -edhayiṣyamāṇam -edhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria