Declension table of ?edhayamāna

Deva

NeuterSingularDualPlural
Nominativeedhayamānam edhayamāne edhayamānāni
Vocativeedhayamāna edhayamāne edhayamānāni
Accusativeedhayamānam edhayamāne edhayamānāni
Instrumentaledhayamānena edhayamānābhyām edhayamānaiḥ
Dativeedhayamānāya edhayamānābhyām edhayamānebhyaḥ
Ablativeedhayamānāt edhayamānābhyām edhayamānebhyaḥ
Genitiveedhayamānasya edhayamānayoḥ edhayamānānām
Locativeedhayamāne edhayamānayoḥ edhayamāneṣu

Compound edhayamāna -

Adverb -edhayamānam -edhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria