सुबन्तावली ?एधमानद्विष्

Roma

पुमान्एकद्विबहु
प्रथमाएधमानद्विट् एधमानद्विषौ एधमानद्विषः
सम्बोधनम्एधमानद्विट् एधमानद्विषौ एधमानद्विषः
द्वितीयाएधमानद्विषम् एधमानद्विषौ एधमानद्विषः
तृतीयाएधमानद्विषा एधमानद्विड्भ्याम् एधमानद्विड्भिः
चतुर्थीएधमानद्विषे एधमानद्विड्भ्याम् एधमानद्विड्भ्यः
पञ्चमीएधमानद्विषः एधमानद्विड्भ्याम् एधमानद्विड्भ्यः
षष्ठीएधमानद्विषः एधमानद्विषोः एधमानद्विषाम्
सप्तमीएधमानद्विषि एधमानद्विषोः एधमानद्विट्सु

समास एधमानद्विट्

अव्यय ॰एधमानद्विट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria