Declension table of ?edhamāna

Deva

NeuterSingularDualPlural
Nominativeedhamānam edhamāne edhamānāni
Vocativeedhamāna edhamāne edhamānāni
Accusativeedhamānam edhamāne edhamānāni
Instrumentaledhamānena edhamānābhyām edhamānaiḥ
Dativeedhamānāya edhamānābhyām edhamānebhyaḥ
Ablativeedhamānāt edhamānābhyām edhamānebhyaḥ
Genitiveedhamānasya edhamānayoḥ edhamānānām
Locativeedhamāne edhamānayoḥ edhamāneṣu

Compound edhamāna -

Adverb -edhamānam -edhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria