Declension table of ?edhamāna

Deva

MasculineSingularDualPlural
Nominativeedhamānaḥ edhamānau edhamānāḥ
Vocativeedhamāna edhamānau edhamānāḥ
Accusativeedhamānam edhamānau edhamānān
Instrumentaledhamānena edhamānābhyām edhamānaiḥ edhamānebhiḥ
Dativeedhamānāya edhamānābhyām edhamānebhyaḥ
Ablativeedhamānāt edhamānābhyām edhamānebhyaḥ
Genitiveedhamānasya edhamānayoḥ edhamānānām
Locativeedhamāne edhamānayoḥ edhamāneṣu

Compound edhamāna -

Adverb -edhamānam -edhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria