Declension table of ?edhāna

Deva

MasculineSingularDualPlural
Nominativeedhānaḥ edhānau edhānāḥ
Vocativeedhāna edhānau edhānāḥ
Accusativeedhānam edhānau edhānān
Instrumentaledhānena edhānābhyām edhānaiḥ edhānebhiḥ
Dativeedhānāya edhānābhyām edhānebhyaḥ
Ablativeedhānāt edhānābhyām edhānebhyaḥ
Genitiveedhānasya edhānayoḥ edhānānām
Locativeedhāne edhānayoḥ edhāneṣu

Compound edhāna -

Adverb -edhānam -edhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria