Declension table of ?eṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeeṭiṣyan eṭiṣyantau eṭiṣyantaḥ
Vocativeeṭiṣyan eṭiṣyantau eṭiṣyantaḥ
Accusativeeṭiṣyantam eṭiṣyantau eṭiṣyataḥ
Instrumentaleṭiṣyatā eṭiṣyadbhyām eṭiṣyadbhiḥ
Dativeeṭiṣyate eṭiṣyadbhyām eṭiṣyadbhyaḥ
Ablativeeṭiṣyataḥ eṭiṣyadbhyām eṭiṣyadbhyaḥ
Genitiveeṭiṣyataḥ eṭiṣyatoḥ eṭiṣyatām
Locativeeṭiṣyati eṭiṣyatoḥ eṭiṣyatsu

Compound eṭiṣyat -

Adverb -eṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria