सुबन्तावली ?एटत्

Roma

पुमान्एकद्विबहु
प्रथमाएटन् एटन्तौ एटन्तः
सम्बोधनम्एटन् एटन्तौ एटन्तः
द्वितीयाएटन्तम् एटन्तौ एटतः
तृतीयाएटता एटद्भ्याम् एटद्भिः
चतुर्थीएटते एटद्भ्याम् एटद्भ्यः
पञ्चमीएटतः एटद्भ्याम् एटद्भ्यः
षष्ठीएटतः एटतोः एटताम्
सप्तमीएटति एटतोः एटत्सु

समास एटत्

अव्यय ॰एटन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria