सुबन्तावली ?एटमान

Roma

पुमान्एकद्विबहु
प्रथमाएटमानः एटमानौ एटमानाः
सम्बोधनम्एटमान एटमानौ एटमानाः
द्वितीयाएटमानम् एटमानौ एटमानान्
तृतीयाएटमानेन एटमानाभ्याम् एटमानैः एटमानेभिः
चतुर्थीएटमानाय एटमानाभ्याम् एटमानेभ्यः
पञ्चमीएटमानात् एटमानाभ्याम् एटमानेभ्यः
षष्ठीएटमानस्य एटमानयोः एटमानानाम्
सप्तमीएटमाने एटमानयोः एटमानेषु

समास एटमान

अव्यय ॰एटमानम् ॰एटमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria