Declension table of ?eṣitavya

Deva

NeuterSingularDualPlural
Nominativeeṣitavyam eṣitavye eṣitavyāni
Vocativeeṣitavya eṣitavye eṣitavyāni
Accusativeeṣitavyam eṣitavye eṣitavyāni
Instrumentaleṣitavyena eṣitavyābhyām eṣitavyaiḥ
Dativeeṣitavyāya eṣitavyābhyām eṣitavyebhyaḥ
Ablativeeṣitavyāt eṣitavyābhyām eṣitavyebhyaḥ
Genitiveeṣitavyasya eṣitavyayoḥ eṣitavyānām
Locativeeṣitavye eṣitavyayoḥ eṣitavyeṣu

Compound eṣitavya -

Adverb -eṣitavyam -eṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria