Declension table of ?eṣitavya

Deva

MasculineSingularDualPlural
Nominativeeṣitavyaḥ eṣitavyau eṣitavyāḥ
Vocativeeṣitavya eṣitavyau eṣitavyāḥ
Accusativeeṣitavyam eṣitavyau eṣitavyān
Instrumentaleṣitavyena eṣitavyābhyām eṣitavyaiḥ eṣitavyebhiḥ
Dativeeṣitavyāya eṣitavyābhyām eṣitavyebhyaḥ
Ablativeeṣitavyāt eṣitavyābhyām eṣitavyebhyaḥ
Genitiveeṣitavyasya eṣitavyayoḥ eṣitavyānām
Locativeeṣitavye eṣitavyayoḥ eṣitavyeṣu

Compound eṣitavya -

Adverb -eṣitavyam -eṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria