Declension table of ?eṣitavatī

Deva

FeminineSingularDualPlural
Nominativeeṣitavatī eṣitavatyau eṣitavatyaḥ
Vocativeeṣitavati eṣitavatyau eṣitavatyaḥ
Accusativeeṣitavatīm eṣitavatyau eṣitavatīḥ
Instrumentaleṣitavatyā eṣitavatībhyām eṣitavatībhiḥ
Dativeeṣitavatyai eṣitavatībhyām eṣitavatībhyaḥ
Ablativeeṣitavatyāḥ eṣitavatībhyām eṣitavatībhyaḥ
Genitiveeṣitavatyāḥ eṣitavatyoḥ eṣitavatīnām
Locativeeṣitavatyām eṣitavatyoḥ eṣitavatīṣu

Compound eṣitavati - eṣitavatī -

Adverb -eṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria