Declension table of ?eṣitavat

Deva

NeuterSingularDualPlural
Nominativeeṣitavat eṣitavantī eṣitavatī eṣitavanti
Vocativeeṣitavat eṣitavantī eṣitavatī eṣitavanti
Accusativeeṣitavat eṣitavantī eṣitavatī eṣitavanti
Instrumentaleṣitavatā eṣitavadbhyām eṣitavadbhiḥ
Dativeeṣitavate eṣitavadbhyām eṣitavadbhyaḥ
Ablativeeṣitavataḥ eṣitavadbhyām eṣitavadbhyaḥ
Genitiveeṣitavataḥ eṣitavatoḥ eṣitavatām
Locativeeṣitavati eṣitavatoḥ eṣitavatsu

Adverb -eṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria