Declension table of ?eṣitavat

Deva

MasculineSingularDualPlural
Nominativeeṣitavān eṣitavantau eṣitavantaḥ
Vocativeeṣitavan eṣitavantau eṣitavantaḥ
Accusativeeṣitavantam eṣitavantau eṣitavataḥ
Instrumentaleṣitavatā eṣitavadbhyām eṣitavadbhiḥ
Dativeeṣitavate eṣitavadbhyām eṣitavadbhyaḥ
Ablativeeṣitavataḥ eṣitavadbhyām eṣitavadbhyaḥ
Genitiveeṣitavataḥ eṣitavatoḥ eṣitavatām
Locativeeṣitavati eṣitavatoḥ eṣitavatsu

Compound eṣitavat -

Adverb -eṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria