Declension table of ?eṣitā

Deva

FeminineSingularDualPlural
Nominativeeṣitā eṣite eṣitāḥ
Vocativeeṣite eṣite eṣitāḥ
Accusativeeṣitām eṣite eṣitāḥ
Instrumentaleṣitayā eṣitābhyām eṣitābhiḥ
Dativeeṣitāyai eṣitābhyām eṣitābhyaḥ
Ablativeeṣitāyāḥ eṣitābhyām eṣitābhyaḥ
Genitiveeṣitāyāḥ eṣitayoḥ eṣitānām
Locativeeṣitāyām eṣitayoḥ eṣitāsu

Adverb -eṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria