Declension table of ?eṣita

Deva

NeuterSingularDualPlural
Nominativeeṣitam eṣite eṣitāni
Vocativeeṣita eṣite eṣitāni
Accusativeeṣitam eṣite eṣitāni
Instrumentaleṣitena eṣitābhyām eṣitaiḥ
Dativeeṣitāya eṣitābhyām eṣitebhyaḥ
Ablativeeṣitāt eṣitābhyām eṣitebhyaḥ
Genitiveeṣitasya eṣitayoḥ eṣitānām
Locativeeṣite eṣitayoḥ eṣiteṣu

Compound eṣita -

Adverb -eṣitam -eṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria