Declension table of ?eṣita

Deva

MasculineSingularDualPlural
Nominativeeṣitaḥ eṣitau eṣitāḥ
Vocativeeṣita eṣitau eṣitāḥ
Accusativeeṣitam eṣitau eṣitān
Instrumentaleṣitena eṣitābhyām eṣitaiḥ eṣitebhiḥ
Dativeeṣitāya eṣitābhyām eṣitebhyaḥ
Ablativeeṣitāt eṣitābhyām eṣitebhyaḥ
Genitiveeṣitasya eṣitayoḥ eṣitānām
Locativeeṣite eṣitayoḥ eṣiteṣu

Compound eṣita -

Adverb -eṣitam -eṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria