Declension table of ?eṣitṛ

Deva

NeuterSingularDualPlural
Nominativeeṣitṛ eṣitṛṇī eṣitṝṇi
Vocativeeṣitṛ eṣitṛṇī eṣitṝṇi
Accusativeeṣitṛ eṣitṛṇī eṣitṝṇi
Instrumentaleṣitṛṇā eṣitṛbhyām eṣitṛbhiḥ
Dativeeṣitṛṇe eṣitṛbhyām eṣitṛbhyaḥ
Ablativeeṣitṛṇaḥ eṣitṛbhyām eṣitṛbhyaḥ
Genitiveeṣitṛṇaḥ eṣitṛṇoḥ eṣitṝṇām
Locativeeṣitṛṇi eṣitṛṇoḥ eṣitṛṣu

Compound eṣitṛ -

Adverb -eṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria