Declension table of ?eṣitṛ

Deva

MasculineSingularDualPlural
Nominativeeṣitā eṣitārau eṣitāraḥ
Vocativeeṣitaḥ eṣitārau eṣitāraḥ
Accusativeeṣitāram eṣitārau eṣitṝn
Instrumentaleṣitrā eṣitṛbhyām eṣitṛbhiḥ
Dativeeṣitre eṣitṛbhyām eṣitṛbhyaḥ
Ablativeeṣituḥ eṣitṛbhyām eṣitṛbhyaḥ
Genitiveeṣituḥ eṣitroḥ eṣitṝṇām
Locativeeṣitari eṣitroḥ eṣitṛṣu

Compound eṣitṛ -

Adverb -eṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria