Declension table of ?eṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeeṣiṣyantī eṣiṣyantyau eṣiṣyantyaḥ
Vocativeeṣiṣyanti eṣiṣyantyau eṣiṣyantyaḥ
Accusativeeṣiṣyantīm eṣiṣyantyau eṣiṣyantīḥ
Instrumentaleṣiṣyantyā eṣiṣyantībhyām eṣiṣyantībhiḥ
Dativeeṣiṣyantyai eṣiṣyantībhyām eṣiṣyantībhyaḥ
Ablativeeṣiṣyantyāḥ eṣiṣyantībhyām eṣiṣyantībhyaḥ
Genitiveeṣiṣyantyāḥ eṣiṣyantyoḥ eṣiṣyantīnām
Locativeeṣiṣyantyām eṣiṣyantyoḥ eṣiṣyantīṣu

Compound eṣiṣyanti - eṣiṣyantī -

Adverb -eṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria