Declension table of ?eṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeeṣiṣyamāṇā eṣiṣyamāṇe eṣiṣyamāṇāḥ
Vocativeeṣiṣyamāṇe eṣiṣyamāṇe eṣiṣyamāṇāḥ
Accusativeeṣiṣyamāṇām eṣiṣyamāṇe eṣiṣyamāṇāḥ
Instrumentaleṣiṣyamāṇayā eṣiṣyamāṇābhyām eṣiṣyamāṇābhiḥ
Dativeeṣiṣyamāṇāyai eṣiṣyamāṇābhyām eṣiṣyamāṇābhyaḥ
Ablativeeṣiṣyamāṇāyāḥ eṣiṣyamāṇābhyām eṣiṣyamāṇābhyaḥ
Genitiveeṣiṣyamāṇāyāḥ eṣiṣyamāṇayoḥ eṣiṣyamāṇānām
Locativeeṣiṣyamāṇāyām eṣiṣyamāṇayoḥ eṣiṣyamāṇāsu

Adverb -eṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria