Declension table of ?eṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeeṣiṣyamāṇam eṣiṣyamāṇe eṣiṣyamāṇāni
Vocativeeṣiṣyamāṇa eṣiṣyamāṇe eṣiṣyamāṇāni
Accusativeeṣiṣyamāṇam eṣiṣyamāṇe eṣiṣyamāṇāni
Instrumentaleṣiṣyamāṇena eṣiṣyamāṇābhyām eṣiṣyamāṇaiḥ
Dativeeṣiṣyamāṇāya eṣiṣyamāṇābhyām eṣiṣyamāṇebhyaḥ
Ablativeeṣiṣyamāṇāt eṣiṣyamāṇābhyām eṣiṣyamāṇebhyaḥ
Genitiveeṣiṣyamāṇasya eṣiṣyamāṇayoḥ eṣiṣyamāṇānām
Locativeeṣiṣyamāṇe eṣiṣyamāṇayoḥ eṣiṣyamāṇeṣu

Compound eṣiṣyamāṇa -

Adverb -eṣiṣyamāṇam -eṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria